Śrīkoṣa
Chapter 40

Verse 40.16

स्फुरणं मणिसंस्पर्शे हृल्लयं च तदत्यये।
भावयन् मन्त्रनाथस्य जपं कुर्याद्विचक्षणः ॥ 16 ॥