Śrīkoṣa
Chapter 40

Verse 40.19

प्रीणने च प्रयुञ्जीत घण्टानादं विचक्षणः।
न विना पूजया चाल्या तां विना पूजयेन्न च ॥ 20 ॥