Śrīkoṣa
Chapter 40

Verse 40.20

कार्यसिद्धिमभीप्सद्भिरिह चामुत्र चोभयोः।
सा हि घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ 21 ॥