Śrīkoṣa
Chapter 5

Verse 5.11

कामधेनुश्च विज्ञेया सा स्त्री गौश्च(गौरी E. I.) सरस्वती।
अनिरुद्धांशसंभूतं महाविद्यासमुद्भवम् ॥ 11 ॥