Śrīkoṣa
Chapter 40

Verse 40.22

काङ्क्षमाणाः समायान्ति तां घण्टां मन्त्रमातरम्।
अधोमुखं तु ब्रह्माण्डं द्यायेल्लोककुलाकुलम् ॥ 23 ॥