Śrīkoṣa
Chapter 40

Verse 40.29

प्रदद्यात् प्रापणार्धं तु तेभ्यो मन्मन्त्रमुच्चरन्।
अथ वह्निगतां सम्यगग्नीषोममयीं पराम् ॥ 30 ॥