Śrīkoṣa
Chapter 5

Verse 5.12

मिथुनं मानसं यत्तत्पुरुषस्तत्र केशवः।
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ॥ 12 ॥