Śrīkoṣa
Chapter 40

Verse 40.35

शोषणं दाहनं प्लावं तारया सम्यगाचरेत्।
आधारशक्त्याद्यारभ्य पूज्यं भावासनावधि ॥ 36 ॥