Śrīkoṣa
Chapter 40

Verse 40.44

लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते।
लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ 46 ॥