Śrīkoṣa
Chapter 40

Verse 40.49

तत्रस्थो बुध्यते वह्निर्यथावच्च हुतः(यो यथा यस्य सः A. B. G.) स्वयम्।
पर्यग्निकरणं कार्यं तारयैवार्द्रपाणिना ॥ 52 ॥