Śrīkoṣa
Chapter 40

Verse 40.51

प्रणीताप्रोक्षणीपात्रे दर्वीध्मौ स्रुक्स्रुवौ तथा।
आज्यस्थालीं पवित्रे च सर्वं तत्र निधापयेत् ॥ 54 ॥