Śrīkoṣa
Chapter 40

Verse 40.55

तारया समभिज्वाल्य दर्भाग्रे विनिधाय च।
तया पुनरभिज्वाल्य पर्यग्निकृतिमाचरेत् ॥ 58 ॥