Śrīkoṣa
Chapter 40

Verse 40.59

निमृज्य तारया पश्चात्तौ प्रोक्ष्याथ स्रुचा तया।
वायोरग्निदिशं यावद्यातोः शर्वदिशावधि ॥ 62 ॥