Śrīkoṣa
Chapter 5

Verse 5.15

आद्यं पर्व तदेतत्ते कथितं मिथुनत्रयम्।
मद्यमं पर्व वक्ष्यामि गुणानां तदिदं शृणु ॥ 15 ॥