Śrīkoṣa
Chapter 40

Verse 40.63

ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा।
एतास्तु त्रिविधा देया हस्तेनैव मनीषिणा ॥ 68 ॥