Śrīkoṣa
Chapter 40

Verse 40.66

पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेद्धिया।
नित्ययागो ममैतावानूर्ध्वं काम्याहुतिं क्षिपेत् ॥ 72 ॥