Śrīkoṣa
Chapter 40

Verse 40.69

दद्यात् पूर्णाहुतिं दीर्घां स्वाहान्तां तारिकां गृणन्।
शक्त्या समेतां तां तारां वह्निस्थां मन्मयीं पराम् ॥ 75 ॥