Śrīkoṣa
Chapter 40

Verse 40.70

मां चाप्यङ्कस्थितां (विर्ष्णोर्नाडिका C.)विष्णोर्नासिकासंधिमार्गतः।
मरुच्छक्त्या समाकृष्य हृत्पद्मे विनिवेश्य च ॥ 76 ॥