Śrīkoṣa
Chapter 40

Verse 40.71

यागभूमिं समेत्याथ नवपद्मस्थया मया।
एकीकृत्य मयि न्यस्येदर्छास्थायां कृतिं तु ताम् ॥ 77 ॥