Śrīkoṣa
Chapter 40

Verse 40.73

मण्डलान्तमुपानीय समाहूयाम्बरान्तरात्।
नवाम्रपत्रसदृशं पिङ्गभ्रूश्मश्रुलोचनम् ॥ 79 ॥