Śrīkoṣa
Chapter 5

Verse 5.17

अण्डमध्ये प्रदानं यत्कार्यमासीत्तु वेधसः।
तदेतत्पालयामास पद्मया सह केशवः ॥ 17 ॥