Śrīkoṣa
Chapter 40

Verse 40.81

आधारशक्तेरारभ्य पीठशक्तीश्च सर्वशः।
गणेशाद्याश्च संपूज्याः संतर्प्याश्च घृतादिकैः ॥ 88 ॥