Śrīkoṣa
Chapter 40

Verse 40.83

विष्वक्सेनार्चनात् पश्चाल्लोकपालार्चनं क्रमात्।
ततो वेदिं विशोध्याथ दर्भान् संस्तीर्य दक्षिणान् ॥ 90 ॥