Śrīkoṣa
Chapter 40

Verse 40.98

तथा मदीयसूक्तेन ताभ्यां वा नौ यजेत् पृथक्।
स्थाने वा सर्वमन्त्राणां तारिकामेव योजयेत् ॥ 106 ॥