Śrīkoṣa
Chapter 40

Verse 40.99

कुर्यात् संकल्पसंन्यासौ द्वावेवाद्यन्तयोः पृथक्।
अकुर्वन् भोगनिर्देशं केवलैर्वा यजेत्तु तैः ॥ 107 ॥