Śrīkoṣa
Chapter 40

Verse 40.100

तथा तथैव कुर्वीत शक्नुयात्तु यथा यथा।
न त्वेव हापयेद्यागमपि दद्याज्जलाञ्जलिम् ॥ 108 ॥