Śrīkoṣa
Chapter 40

Verse 40.101

तारिकां वाप्यधीयीत द्रव्याभावे विचक्षणः।
मनसा भावेयेद्रूपं यत्तस्या यादृशं च यत् ॥ 109 ॥