Śrīkoṣa
Chapter 40

Verse 40.103

आततस्य च सर्वत्र समतामभ्युपेयुषः।
कः किं कस्मै किमर्थं वा कथं वा शक्नुयात्क्रियाम् ॥ 111 ॥