Śrīkoṣa
Chapter 40

Verse 40.104

अग्नीषोममयौ हित्वा पन्थानौ सार्वलौकिकौ।
तयोरन्तरमाविश्य मार्गमूर्ध्वं समाचरेत् ॥ 112 ॥