Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 40
Verse 40.109
Previous
Next
Original
स च पाशुपतो ज्ञेयः सर्वसिद्धान्तगश्च सः।
इत्येवं ते मयोद्दिष्टो मद्भावः पारमार्थिकः।
शृणु शेषमशेषं मे यत्ते किंचिद् विवक्षितम् ॥ 119 ॥
Previous Verse
Next Verse