Śrīkoṣa
Chapter 41

Verse 41.3

श्रीः---
एको नारायणः श्रीमान् षाड्‌गुण्यमहिमोज्ज्वलः।
तस्य षाड्‌गुण्यरूपाहं शक्तिरेका सनातनी ॥ 3 ॥