Śrīkoṣa
Chapter 41

Verse 41.4

आत्मानं विभजाम्येका पञ्चधा देवसंविदा।
शब्दरूपार्थरूपाभ्यां वृत्तिरूपेण वासव ॥ 4 ॥