Śrīkoṣa
Chapter 41

Verse 41.5

तथैवाचार्यरूपेण दीक्षाख्येनापरेण तु।
यद् द्यति क्लेशकर्मादीनीक्षयत्यखिलं पदम् ॥ 5 ॥