Śrīkoṣa
Chapter 41

Verse 41.8

समयी पुत्रकश्चैव तृतीयः साधकस्तथा।
आचार्यश्चेति दीक्ष्यास्ते तेषामन्यत्र विस्तरः ॥ 8 ॥