Śrīkoṣa
Chapter 41

Verse 41.9

महामण्डलयागेन(योगेन B.) हवनाद्वाथ केवलात्।
वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः ॥ 9 ॥