Śrīkoṣa
Chapter 41

Verse 41.10

वित्ताढ्यस्याल्पवित्तस्य द्रव्यहीनस्य च क्रमात्।
आनीय दृढसंकल्पं चिरकालपरीक्षितम् ॥ 10 ॥