Śrīkoṣa
Chapter 5

Verse 5.21

अप्सु(अब्धि C.) संशयनं चक्रे निद्रायोगमुपागतः।
या सा प्रोक्ता महाकाली सा निद्रा तामसी ह्यभूत् ॥ 21 ॥