Śrīkoṣa
Chapter 41

Verse 41.20

तालुमूर्ध्नि स्थितां बुद्धिं पूर्णेन्दुकिरणोपमाम्।
तालुमध्ये त्वहंकारं कुसुमाभं विचिन्तयेत् ॥ 21 ॥