Śrīkoṣa
Chapter 41

Verse 41.24

तत्त्वसंज्ञां ततः स्वाहा संपाताहुतिरीदृशी।
गुरुः संपातहोमान्ते स्वयं लक्ष्मीमयो भवन् ॥ 26 ॥