Śrīkoṣa
Chapter 41

Verse 41.28

अङ्गैरुपाङ्गैर्लक्ष्म्यादिपरिवारैश्च सर्वशः(सर्वतः B. F.)।
अधिकारी भवत्येवं (जपने B. F.)जपेऽग्नौ श्रवणेऽर्चने ॥ 30 ॥