Śrīkoṣa
Chapter 5

Verse 5.23

(काला E. I.)जलाधिकरणं पद्ममाधारः पुष्करं तथा॥
चक्रं च पुण्डरीकं चेत्येवं नामानि तस्य तु ॥ 23 ॥