Śrīkoṣa
Chapter 41

Verse 41.34

बद्धपद्मासने शिष्ये सद्गुरुः स्वसमीपगे।
ध्यायेद्भूम्यन्तमीशाद्यं समग्रां तत्त्वपद्धतिम् ॥ 38 ॥