Śrīkoṣa
Chapter 41

Verse 41.42

तत्सूक्ष्मं क्रामयेद्वह्निं जुहुयात् पूर्णया च तत्।
एवं क्रमेण हुत्वा तु पूर्णाहुतिपरंपराम् ॥ 47 ॥