Śrīkoṣa
Chapter 41

Verse 41.46

भोगमोक्षप्रसिद्ध्यर्थं स्यातां पूर्णाहुती ततः।
सकलं निष्कलं शिष्यं ध्यात्वा स्रुचि घृतं तथा ॥ 51 ॥