Śrīkoṣa
Chapter 41

Verse 41.49

पूर्णाहुत्याथ शिष्यस्य स्थितये देहपातनात्।
नमोऽन्तया ध्रुवाद्येवं तारया जुहुयाद्बहु ॥ 54 ॥