Śrīkoṣa
Chapter 41

Verse 41.50

तत्र पूर्णाहुतिं दत्वा महापूर्णमथ क्षिपन्।
शिष्यं गुरुः स्वमात्मानं मां च लक्ष्मीं सनातनीम् ॥ 55 ॥