Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 41
Verse 41.56
Previous
Next
Original
अभिषिञ्चेद्गुरुः शिष्यं प्रसन्नेनान्तरात्मना।
लब्धरूपस्ततः शिष्यः संसाराम्बुधिपारगः ॥ 61 ॥
Previous Verse
Next Verse