Śrīkoṣa
Chapter 41

Verse 41.61

शक्रः---
पद्मे त्वयोक्तदीक्षायां दीक्षिता ये मधुद्विषः।
पूजायामधिकारो हि तेषां वान्यस्य नेश्वरि ॥