Śrīkoṣa
Chapter 41

Verse 41.63

सर्वे तेऽनधिकारा हि परार्थयजने तथा।
तेषां मद्ये महाभागा विष्णुपादार्पिताशयाः ॥