Śrīkoṣa
Chapter 41

Verse 41.64

परमैकान्तिनो लोके मुनयोऽष्टौ शतं हिते।
काण्वमाध्यंदिनविदः पञ्चरात्रपरायणाः ॥